B 119-7 Kālītattva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 119/7
Title: Kālītattva
Dimensions: 33.5 x 13 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4901
Remarks:


Reel No. B 119-7 Inventory No. 29689

Title Kālītattva

Author Rāghavabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 13.0 cm

Folios 77

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation kālītatva. and in the lower right-hand margin on the verso

Scribe Manohara

Date of Copying SAM 806

Place of Deposit NAK

Accession No. 5/4901

Manuscript Features

Excerpts

Beginning

oṃ śrīgurumūrttir jjayati ||

unmīlannavanīrajālivigalanmādhvīkalubdhātura-

bhrāmyanmañjulamattaṣaṭpadaghaṭā vyastā samastā iva ||

śambhorānanapaṃkakeṣu parito drāg †utpatantyastarām†

niḥśeṣaṃ mama duṣkṛtāni girije hanyuḥ kaṭākṣyārmayaḥ ||

vicāryya sarvatantrāṇi kulanāthagaṇaiḥ saha ||

sādhakānāñ ca panthānaṃ gurūṇāñ ca tathātmanām ||

upaniṣat(!) tathā stotraṃ nibandhān api bhūyaśaḥ ||

śrīmadrāghavabhaṭṭena kālītatvaṃ vitanyate ||

prātaḥkṛtyaṃ bhaved ādau snānaṃ dvitīyake matam ||

saṃdhyā tṛtīyatattve vai turīya(!) tarpaṇan tathā || (fol. 1v1–4)

End

kulapathikulatantre guptabhāvaikabhājo

gurubhajanapareṇa śrīmatā rāghaveṇa ||

vividhavidhigariṣṭaṃ pustakañ †cāndrayastam†

†prakaṭakulama†kālīprītaye kaulikānām ||

kalmaṣadhvāntavidhvaṃsi vande dhāmenduśeravaram ||

samīhitāsanajyotir akṣarādyaṃ trimūrttimat ||

†pradhvastaparvataśreṇi pradhvastāvadhinīvadhi† ||  || (fol. 77r5–7)

Colophon

iti śrīrāghavabhaṭṭaviracite kālītattve rahasyādipratipādanavidhau ekaviṃśatimamaṃ tattvam || || śubha (!) ||

ṣaṣṭhadyogajasammite suraguror ghasre[ʼ]site pakṣake

kālītatvam alekhayad vijavaraḥ śrīcakrarājaḥ sudhīḥ ||

māse kārttikike manohararasādevena saṃyatnataḥ

pañcamyāṃ śubhayogamiśritabharaṇyāṃ tārakāyāṃ mudā || || ||  || || (fol. 77r7–9)

Microfilm Details

Reel No. B 119/7

Date of Filming 08-10-1971

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 19v–20r

Catalogued by BK

Date 11-01-2008

Bibliography